B 114-13 Dattātreyatantra
Manuscript culture infobox
Filmed in: B 114/13
Title: Dattātreyatantra
Dimensions: 25.5 x 11.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/5938
Remarks: paṭala 22?; = B 237/10
Reel No. B 114/13
Title Dattātreyatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Nagari
Material paper
State incomplete
Size 25.5 x 11.5 cm
Folios 31
Lines per Folio 10
Foliation figures in right margin of the verso
Place of Deposit NAK
Accession No. 5-5938
Manuscript Features
Excerpts
Beginning
tulasībījacūrṇaṃ tu sahadevirasaṃ peśayet ||
tilakaṃ ca ravau vāre mohanaṃ sarvato jagat
haritālaṃ āskagaṃdha (!) ca kardalīrasa (!) peśayet ||
gorocanaṃ samaṃ yuktaṃ tilakaṃ lokamohanaṃ || 2 ||
kākaüśṛṃgī caṃdanaṃ ca samaṃ yuktaṃ bacākāṣṭāsamanvitaṃ ||
dhūpaṃ deha (!) tathā vastraṃ mukhe caiva viśeṣitaṃ || 3 ||
rājāprajāpaśupakṣidarśnāt mohakārakaḥ ||
gṛhitvā (!) mūlatāṃbūlaṃ tilakaṃ lokamohanaṃ || 4 || (fol. 4r1–6)
End
atha agnibhayanivāraṇaṃ ||
utarasyāṃ (!) ca digbhāge marīco nāma rākṣasaḥ ||
tasya mūlatra(!)purīṣābhyāṃ hana staṃbha svāhā || 3 ||
anena maṃtreṇa saptāṃjalisalilaṃ agnimadhye kṣipet || agni (!) śāmyati || gṛhitvā (!) ravivāre tu śvetakaravīramūḷakaṃ || dhāraye (!) dakṣiṇe haste agnibādhābhayaṃ na hi || (fol. 35r6–10)
Colophon
iti śrī datātraya(!)taṃtre īśvarapārvavatī(!)samvāde datātrayagraṃtha (!) sampūrṇam astu || oṃ [[mu]]cā.. hana hana hana daha daha paca paca matha matha amukaṃ jvarena gṛhaṇa (!) gṛhaṇa (!) huṃ phaṭ svāhā || 1 ||
nibāce samīdhā nibāci pāna yaka se yake visa kaḍutelāṃ tā āhutī yaka seṃ yake bisa dadyāt || 1 || amukaṃ jvareṇa muṃca muṃca huṃ phaṭ svāhā (fol. 35r10–11, around the text in margins)
Microfilm Details
Reel No. B 114/13
Exposures 34
Used Copy Berlin
Type of Film negative
Remarks retake on/of B 237/10
Catalogued by DA
Date 12-08-2005